Tipitaka Listing


Tipiṭaka (Three Baskets)

There are many books in Tipitaka. How many books are there and what are their connections with each other?  In total:
Original text (Pāḷi)= 40 books,
Commentary (Aṭṭhakathā)= 51 books, 

Sub-commentary (ṭīkā) =26 books

Below is the PDF chart/listing of them showing original Pāḷi, commentary and sub-commentary. Here the authors' names are shown. Some of them are translated into English. The English translated books are shown below their Pali books.

Click here to download in [PDF] or [image 1, image 2]

Pāḷi, Aṭṭhakathā (commentary), ṭīkā (sub-commentary                     (Pāḷi= 40 books, Aṭṭhakathā – 51 books, ṭīkā =26 books)




VINAYA PIAKA



Pārājika

(Samantapāsādika – three books)
Pārājika-aṭṭhakathā(Samantapāsādikā)

-(Vol I,II) , Buddhaghosa

Vajirabuddhi-Vajirabudhi
Sāratthadīpanī-Vol I,II, III -
Sāriputta-thera

Vimativinodanī-Vol I, II - SoliyaKassapa

Pācittiya

Pācittiya-aṭṭhakathā
(Samantapāsādikā)

Mahāvagga


Cūḷavagga

Cūḷāvagga-aṭṭhakathā
(Samantapāsādikā)

Parivāra



Kaṇkhāvitaraṇī-aṭṭhakathā
- Buddhaghosa


English translation:

[Book of Discipline-Vol1,
Vol2, Vol3, Vol4, Vol5, Vol6]

Vinayasaṅgahaṭṭhakathā


SUTTA PIṬAKA



Digha Nikāya



1.Sīlakkhandhavagga

Sīlakkhandhavaggaṭṭhakathā
(Sumaṅgalavilāsinī)

-Buddhaghosa

Līnatthappākāsanā –Dhammapāla

(old commentaries, S1-ṭh)

Sādhujanavilāsini–Ñāṇābhivaṃsa

(new commentaries) (s1-ṭs)

2.Mahāvagga

Mahāvaggatthakathā (Sumaṅgalavilāsinī)

Līnatthappakāsana-Dhammapāla (DII-ṭ)

3.Pāthikavagga

Pāthikavaggaṭṭhakathā (Sumaṅgalavilāsinī)

Līnatthappakāsana-Dhammapāla (DIII-ṭ)

Majjhima Nikāya

Majjhima-aṭṭhakathā (I,II,III)
(Papañcasūdani)-Buddhaghosa

Mūlapaṇṇāsaṭīkā
(2 vols) (Līnatthappakāsanā)



Majjhimapaṇṇāsaṭīkā
& Uparipaṇṇāsaṭīkā (1vol)
(Līnatthappakāsanā)

Saṃyutta Nikāya
[Volume 2 of printed book, Bodhi]

Sāratthappakāsānī –I,II,III-Buddhaghosa

Saṃyuttaṭīkā (Līnatthappakāsanā)

Aṅguttara Nikāya

[Gradual Sayings, PTS-
Vol1,Vol2,Vol
3
, Vol4, Vol5]

Manorathapūraṇī-I,II,III –Buddhaghosa

Saratthamañjusā –Sāriputta

Khuddaka Nikāya



1. Khuddakapāṭha

Khuddakapāṭhaṭṭhakathā
(Paramattha-jotikā)- Buddhaghosa


2. Dhammapada

Dhammapadaṭṭhakathā(Paramattha-dīpanī)
-Dhammapāla
[Selected verses – Vol1, Vol2, Vol3, Vol4, BPS]


3. Udāna

Udānaṭṭhakathā
(Paramattha-dīpanī) -Dhammapāla


4. Itivuttaka

Itivuttakaṭṭhakathā
(Paramattha-dīpanī) -Dhammapāla


5. Sutta Nipāta

Suttanipātaṭṭhakathā
(Paramattha-jotika-I,II)-Buddhaghosa


6. Vimānavatthu

Vimānavatthu-aṭṭhakathā
(Paramattha-dīpanī)-Dhammapāla


7.Petavatthu

Petavatthu-aṭṭhakathā
(Paramattha-dīpanī) -Dhammapāla


8.Theragāthā

Theragāthā-aṭṭhakathā-(2
vols) Paramattha-dīpanī)-Dhammapāla


10.Therigāthā

Therigāthā-aṭṭhakathā
(Paramattha-dīpanī) -Dhammapāla


11.Jātaka

Jātakaṭṭhakathā (7 vols)-Buddhaghosa
[Former births- Vol1, Vol2, Vol3, Vol4, Vol5, Vol6]


12.Niddesa-Mahāniddesa, Cūḷaniddesa

Mahāniddesaṭṭhakathā
(Saddhammappajjotikā)-Upasena

Cūḷaniddesaṭṭhakathā


13.Paṭisambhidāmagga

Paṭisambhidāmaggaṭṭhakathā
(Saddhammappakasinī)-(2 vols) –Upasena


14.Apadāna

Apādanaṭṭhakathā(Visuddhajanavilāsinī)
–Buddhadatta


15.Buddhavaṃsa

Buddhavaṃsaṭṭhakathā
(Madhuratthavilāsinī)-Buddhadatta


16.Cariyāpiṭaka
[Basket of Conduct, I.B. Horner]

Cariyāpoṭakaṭṭhakathā
(Paramatthadīpanī) -Dhammapāla


Non-canonical




Netti-aṭṭhakathā –Dhammapāla

Nettiṭīkā (Līnatthavaṇṇanā)-Dhammapāla



Nettivibhāvinī – Sadhammapāla

18.Peṭakopadesa
[Piṭaka Disclosure, Ñāṇamoli]



19.Milindapañha
[Questions of king Milinda-Vol1,
Vol2
]



ABHIDHAMMA
PIṬAKA



Dhammasaṅgaṇī

Aṭṭhasālinī-aṭṭhakathā-Buddhaghosa

Dhammasaṅgaṇīmūlaṭīkā
(Līnatthavaṇṇanā)-Ānanda



Dhammasaṅgaṇīmūlaṭīkā(Nettivibhāvinī)-Dhammapāla

Vibhaṅga
Book of Analysis

Sammohavinodanī- Buddhaghosa

Vibhaṅgamūlaṭīkā -Ānanda

Vibhaṅgaanuṭīkā-Dhammapāla

Dhātukathā

Pañcapakaraṇa- Buddhaghosa

Pañcapakaraṇa-mūlaṭīkā-Ānanda

Pañcapakaraṇa-anuṭīkā-Dhammapāla

Puggalapaññatti

Kathāvatthu

Yamaka
[Yamaka 1-10.pdf]
[Mula,
Khandha, āyatana, Dhātu, Sacca, Saṅkhāra, Anusaya, Citta, Dhamma, Indriya]

Paṭṭhāna




General commentaries:

1.     Visuddhimagga

Visuddhimaggamahāṭīkā
(Paramatthamañjusā)(2 vols) -Dhammapāla


2.     Vinaya-saṅgaha



3.     Kaṅkhavitaraṇī-Buddhaghosa



Other books:

1.General Commentary for Abhidhamma:

AbhidhammatthaSaṅgaha

1. [
Compendium
Manual of Abhidhamma, Bodhi,Revata
]


2. [
A
Manual of Abhidhamma, Narada
]

2. Under the Others>Vamsa (lineage)

a.) Mahāvaṃsa


b.) Cuḷavaṃsa

c.) Sāsanavaṃsa



12 April 2024 Back to very basic nature of life

Back to very basic nature of life in the hot summer: Today, I shared with my Abhidhamma students about the difficulty of maintain the life i...